सुबन्तावली ?अभ्यवकीर्णा

Roma

स्त्रीएकद्विबहु
प्रथमाअभ्यवकीर्णा अभ्यवकीर्णे अभ्यवकीर्णाः
सम्बोधनम्अभ्यवकीर्णे अभ्यवकीर्णे अभ्यवकीर्णाः
द्वितीयाअभ्यवकीर्णाम् अभ्यवकीर्णे अभ्यवकीर्णाः
तृतीयाअभ्यवकीर्णया अभ्यवकीर्णाभ्याम् अभ्यवकीर्णाभिः
चतुर्थीअभ्यवकीर्णायै अभ्यवकीर्णाभ्याम् अभ्यवकीर्णाभ्यः
पञ्चमीअभ्यवकीर्णायाः अभ्यवकीर्णाभ्याम् अभ्यवकीर्णाभ्यः
षष्ठीअभ्यवकीर्णायाः अभ्यवकीर्णयोः अभ्यवकीर्णानाम्
सप्तमीअभ्यवकीर्णायाम् अभ्यवकीर्णयोः अभ्यवकीर्णासु

अव्यय ॰अभ्यवकीर्णम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria