Declension table of ?abhyavakīrṇa

Deva

MasculineSingularDualPlural
Nominativeabhyavakīrṇaḥ abhyavakīrṇau abhyavakīrṇāḥ
Vocativeabhyavakīrṇa abhyavakīrṇau abhyavakīrṇāḥ
Accusativeabhyavakīrṇam abhyavakīrṇau abhyavakīrṇān
Instrumentalabhyavakīrṇena abhyavakīrṇābhyām abhyavakīrṇaiḥ abhyavakīrṇebhiḥ
Dativeabhyavakīrṇāya abhyavakīrṇābhyām abhyavakīrṇebhyaḥ
Ablativeabhyavakīrṇāt abhyavakīrṇābhyām abhyavakīrṇebhyaḥ
Genitiveabhyavakīrṇasya abhyavakīrṇayoḥ abhyavakīrṇānām
Locativeabhyavakīrṇe abhyavakīrṇayoḥ abhyavakīrṇeṣu

Compound abhyavakīrṇa -

Adverb -abhyavakīrṇam -abhyavakīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria