Declension table of ?abhyavadānya

Deva

MasculineSingularDualPlural
Nominativeabhyavadānyaḥ abhyavadānyau abhyavadānyāḥ
Vocativeabhyavadānya abhyavadānyau abhyavadānyāḥ
Accusativeabhyavadānyam abhyavadānyau abhyavadānyān
Instrumentalabhyavadānyena abhyavadānyābhyām abhyavadānyaiḥ abhyavadānyebhiḥ
Dativeabhyavadānyāya abhyavadānyābhyām abhyavadānyebhyaḥ
Ablativeabhyavadānyāt abhyavadānyābhyām abhyavadānyebhyaḥ
Genitiveabhyavadānyasya abhyavadānyayoḥ abhyavadānyānām
Locativeabhyavadānye abhyavadānyayoḥ abhyavadānyeṣu

Compound abhyavadānya -

Adverb -abhyavadānyam -abhyavadānyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria