Declension table of ?abhyatitā

Deva

FeminineSingularDualPlural
Nominativeabhyatitā abhyatite abhyatitāḥ
Vocativeabhyatite abhyatite abhyatitāḥ
Accusativeabhyatitām abhyatite abhyatitāḥ
Instrumentalabhyatitayā abhyatitābhyām abhyatitābhiḥ
Dativeabhyatitāyai abhyatitābhyām abhyatitābhyaḥ
Ablativeabhyatitāyāḥ abhyatitābhyām abhyatitābhyaḥ
Genitiveabhyatitāyāḥ abhyatitayoḥ abhyatitānām
Locativeabhyatitāyām abhyatitayoḥ abhyatitāsu

Adverb -abhyatitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria