Declension table of ?abhyatita

Deva

NeuterSingularDualPlural
Nominativeabhyatitam abhyatite abhyatitāni
Vocativeabhyatita abhyatite abhyatitāni
Accusativeabhyatitam abhyatite abhyatitāni
Instrumentalabhyatitena abhyatitābhyām abhyatitaiḥ
Dativeabhyatitāya abhyatitābhyām abhyatitebhyaḥ
Ablativeabhyatitāt abhyatitābhyām abhyatitebhyaḥ
Genitiveabhyatitasya abhyatitayoḥ abhyatitānām
Locativeabhyatite abhyatitayoḥ abhyatiteṣu

Compound abhyatita -

Adverb -abhyatitam -abhyatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria