Declension table of ?abhyasūyakā

Deva

FeminineSingularDualPlural
Nominativeabhyasūyakā abhyasūyake abhyasūyakāḥ
Vocativeabhyasūyake abhyasūyake abhyasūyakāḥ
Accusativeabhyasūyakām abhyasūyake abhyasūyakāḥ
Instrumentalabhyasūyakayā abhyasūyakābhyām abhyasūyakābhiḥ
Dativeabhyasūyakāyai abhyasūyakābhyām abhyasūyakābhyaḥ
Ablativeabhyasūyakāyāḥ abhyasūyakābhyām abhyasūyakābhyaḥ
Genitiveabhyasūyakāyāḥ abhyasūyakayoḥ abhyasūyakānām
Locativeabhyasūyakāyām abhyasūyakayoḥ abhyasūyakāsu

Adverb -abhyasūyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria