Declension table of abhyasūyaka

Deva

MasculineSingularDualPlural
Nominativeabhyasūyakaḥ abhyasūyakau abhyasūyakāḥ
Vocativeabhyasūyaka abhyasūyakau abhyasūyakāḥ
Accusativeabhyasūyakam abhyasūyakau abhyasūyakān
Instrumentalabhyasūyakena abhyasūyakābhyām abhyasūyakaiḥ abhyasūyakebhiḥ
Dativeabhyasūyakāya abhyasūyakābhyām abhyasūyakebhyaḥ
Ablativeabhyasūyakāt abhyasūyakābhyām abhyasūyakebhyaḥ
Genitiveabhyasūyakasya abhyasūyakayoḥ abhyasūyakānām
Locativeabhyasūyake abhyasūyakayoḥ abhyasūyakeṣu

Compound abhyasūyaka -

Adverb -abhyasūyakam -abhyasūyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria