Declension table of abhyastamaya

Deva

MasculineSingularDualPlural
Nominativeabhyastamayaḥ abhyastamayau abhyastamayāḥ
Vocativeabhyastamaya abhyastamayau abhyastamayāḥ
Accusativeabhyastamayam abhyastamayau abhyastamayān
Instrumentalabhyastamayena abhyastamayābhyām abhyastamayaiḥ
Dativeabhyastamayāya abhyastamayābhyām abhyastamayebhyaḥ
Ablativeabhyastamayāt abhyastamayābhyām abhyastamayebhyaḥ
Genitiveabhyastamayasya abhyastamayayoḥ abhyastamayānām
Locativeabhyastamaye abhyastamayayoḥ abhyastamayeṣu

Compound abhyastamaya -

Adverb -abhyastamayam -abhyastamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria