Declension table of ?abhyarthya

Deva

MasculineSingularDualPlural
Nominativeabhyarthyaḥ abhyarthyau abhyarthyāḥ
Vocativeabhyarthya abhyarthyau abhyarthyāḥ
Accusativeabhyarthyam abhyarthyau abhyarthyān
Instrumentalabhyarthyena abhyarthyābhyām abhyarthyaiḥ abhyarthyebhiḥ
Dativeabhyarthyāya abhyarthyābhyām abhyarthyebhyaḥ
Ablativeabhyarthyāt abhyarthyābhyām abhyarthyebhyaḥ
Genitiveabhyarthyasya abhyarthyayoḥ abhyarthyānām
Locativeabhyarthye abhyarthyayoḥ abhyarthyeṣu

Compound abhyarthya -

Adverb -abhyarthyam -abhyarthyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria