Declension table of ?abhyarhitā

Deva

FeminineSingularDualPlural
Nominativeabhyarhitā abhyarhite abhyarhitāḥ
Vocativeabhyarhite abhyarhite abhyarhitāḥ
Accusativeabhyarhitām abhyarhite abhyarhitāḥ
Instrumentalabhyarhitayā abhyarhitābhyām abhyarhitābhiḥ
Dativeabhyarhitāyai abhyarhitābhyām abhyarhitābhyaḥ
Ablativeabhyarhitāyāḥ abhyarhitābhyām abhyarhitābhyaḥ
Genitiveabhyarhitāyāḥ abhyarhitayoḥ abhyarhitānām
Locativeabhyarhitāyām abhyarhitayoḥ abhyarhitāsu

Adverb -abhyarhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria