Declension table of ?abhyardita

Deva

MasculineSingularDualPlural
Nominativeabhyarditaḥ abhyarditau abhyarditāḥ
Vocativeabhyardita abhyarditau abhyarditāḥ
Accusativeabhyarditam abhyarditau abhyarditān
Instrumentalabhyarditena abhyarditābhyām abhyarditaiḥ abhyarditebhiḥ
Dativeabhyarditāya abhyarditābhyām abhyarditebhyaḥ
Ablativeabhyarditāt abhyarditābhyām abhyarditebhyaḥ
Genitiveabhyarditasya abhyarditayoḥ abhyarditānām
Locativeabhyardite abhyarditayoḥ abhyarditeṣu

Compound abhyardita -

Adverb -abhyarditam -abhyarditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria