सुबन्तावली ?अभ्यर्धयज्वन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभ्यर्धयज्व अभ्यर्धयज्व्नी अभ्यर्धयज्वनी अभ्यर्धयज्वानि
सम्बोधनम्अभ्यर्धयज्वन् अभ्यर्धयज्व अभ्यर्धयज्व्नी अभ्यर्धयज्वनी अभ्यर्धयज्वानि
द्वितीयाअभ्यर्धयज्व अभ्यर्धयज्व्नी अभ्यर्धयज्वनी अभ्यर्धयज्वानि
तृतीयाअभ्यर्धयज्वना अभ्यर्धयज्वभ्याम् अभ्यर्धयज्वभिः
चतुर्थीअभ्यर्धयज्वने अभ्यर्धयज्वभ्याम् अभ्यर्धयज्वभ्यः
पञ्चमीअभ्यर्धयज्वनः अभ्यर्धयज्वभ्याम् अभ्यर्धयज्वभ्यः
षष्ठीअभ्यर्धयज्वनः अभ्यर्धयज्वनोः अभ्यर्धयज्वनाम्
सप्तमीअभ्यर्धयज्वनि अभ्यर्धयज्वनोः अभ्यर्धयज्वसु

समास अभ्यर्धयज्व

अव्यय ॰अभ्यर्धयज्व ॰अभ्यर्धयज्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria