Declension table of ?abhyarcanīya

Deva

MasculineSingularDualPlural
Nominativeabhyarcanīyaḥ abhyarcanīyau abhyarcanīyāḥ
Vocativeabhyarcanīya abhyarcanīyau abhyarcanīyāḥ
Accusativeabhyarcanīyam abhyarcanīyau abhyarcanīyān
Instrumentalabhyarcanīyena abhyarcanīyābhyām abhyarcanīyaiḥ abhyarcanīyebhiḥ
Dativeabhyarcanīyāya abhyarcanīyābhyām abhyarcanīyebhyaḥ
Ablativeabhyarcanīyāt abhyarcanīyābhyām abhyarcanīyebhyaḥ
Genitiveabhyarcanīyasya abhyarcanīyayoḥ abhyarcanīyānām
Locativeabhyarcanīye abhyarcanīyayoḥ abhyarcanīyeṣu

Compound abhyarcanīya -

Adverb -abhyarcanīyam -abhyarcanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria