Declension table of ?abhyarṇa

Deva

MasculineSingularDualPlural
Nominativeabhyarṇaḥ abhyarṇau abhyarṇāḥ
Vocativeabhyarṇa abhyarṇau abhyarṇāḥ
Accusativeabhyarṇam abhyarṇau abhyarṇān
Instrumentalabhyarṇena abhyarṇābhyām abhyarṇaiḥ abhyarṇebhiḥ
Dativeabhyarṇāya abhyarṇābhyām abhyarṇebhyaḥ
Ablativeabhyarṇāt abhyarṇābhyām abhyarṇebhyaḥ
Genitiveabhyarṇasya abhyarṇayoḥ abhyarṇānām
Locativeabhyarṇe abhyarṇayoḥ abhyarṇeṣu

Compound abhyarṇa -

Adverb -abhyarṇam -abhyarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria