Declension table of ?abhyarṇṇa

Deva

NeuterSingularDualPlural
Nominativeabhyarṇṇam abhyarṇṇe abhyarṇṇāni
Vocativeabhyarṇṇa abhyarṇṇe abhyarṇṇāni
Accusativeabhyarṇṇam abhyarṇṇe abhyarṇṇāni
Instrumentalabhyarṇṇena abhyarṇṇābhyām abhyarṇṇaiḥ
Dativeabhyarṇṇāya abhyarṇṇābhyām abhyarṇṇebhyaḥ
Ablativeabhyarṇṇāt abhyarṇṇābhyām abhyarṇṇebhyaḥ
Genitiveabhyarṇṇasya abhyarṇṇayoḥ abhyarṇṇānām
Locativeabhyarṇṇe abhyarṇṇayoḥ abhyarṇṇeṣu

Compound abhyarṇṇa -

Adverb -abhyarṇṇam -abhyarṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria