Declension table of ?abhyarṇṇa

Deva

MasculineSingularDualPlural
Nominativeabhyarṇṇaḥ abhyarṇṇau abhyarṇṇāḥ
Vocativeabhyarṇṇa abhyarṇṇau abhyarṇṇāḥ
Accusativeabhyarṇṇam abhyarṇṇau abhyarṇṇān
Instrumentalabhyarṇṇena abhyarṇṇābhyām abhyarṇṇaiḥ abhyarṇṇebhiḥ
Dativeabhyarṇṇāya abhyarṇṇābhyām abhyarṇṇebhyaḥ
Ablativeabhyarṇṇāt abhyarṇṇābhyām abhyarṇṇebhyaḥ
Genitiveabhyarṇṇasya abhyarṇṇayoḥ abhyarṇṇānām
Locativeabhyarṇṇe abhyarṇṇayoḥ abhyarṇṇeṣu

Compound abhyarṇṇa -

Adverb -abhyarṇṇam -abhyarṇṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria