Declension table of ?abhyanujñeyā

Deva

FeminineSingularDualPlural
Nominativeabhyanujñeyā abhyanujñeye abhyanujñeyāḥ
Vocativeabhyanujñeye abhyanujñeye abhyanujñeyāḥ
Accusativeabhyanujñeyām abhyanujñeye abhyanujñeyāḥ
Instrumentalabhyanujñeyayā abhyanujñeyābhyām abhyanujñeyābhiḥ
Dativeabhyanujñeyāyai abhyanujñeyābhyām abhyanujñeyābhyaḥ
Ablativeabhyanujñeyāyāḥ abhyanujñeyābhyām abhyanujñeyābhyaḥ
Genitiveabhyanujñeyāyāḥ abhyanujñeyayoḥ abhyanujñeyānām
Locativeabhyanujñeyāyām abhyanujñeyayoḥ abhyanujñeyāsu

Adverb -abhyanujñeyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria