सुबन्तावली ?अभ्यनुज्ञेय

Roma

पुमान्एकद्विबहु
प्रथमाअभ्यनुज्ञेयः अभ्यनुज्ञेयौ अभ्यनुज्ञेयाः
सम्बोधनम्अभ्यनुज्ञेय अभ्यनुज्ञेयौ अभ्यनुज्ञेयाः
द्वितीयाअभ्यनुज्ञेयम् अभ्यनुज्ञेयौ अभ्यनुज्ञेयान्
तृतीयाअभ्यनुज्ञेयेन अभ्यनुज्ञेयाभ्याम् अभ्यनुज्ञेयैः अभ्यनुज्ञेयेभिः
चतुर्थीअभ्यनुज्ञेयाय अभ्यनुज्ञेयाभ्याम् अभ्यनुज्ञेयेभ्यः
पञ्चमीअभ्यनुज्ञेयात् अभ्यनुज्ञेयाभ्याम् अभ्यनुज्ञेयेभ्यः
षष्ठीअभ्यनुज्ञेयस्य अभ्यनुज्ञेययोः अभ्यनुज्ञेयानाम्
सप्तमीअभ्यनुज्ञेये अभ्यनुज्ञेययोः अभ्यनुज्ञेयेषु

समास अभ्यनुज्ञेय

अव्यय ॰अभ्यनुज्ञेयम् ॰अभ्यनुज्ञेयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria