सुबन्तावली ?अभ्यनुज्ञात

Roma

पुमान्एकद्विबहु
प्रथमाअभ्यनुज्ञातः अभ्यनुज्ञातौ अभ्यनुज्ञाताः
सम्बोधनम्अभ्यनुज्ञात अभ्यनुज्ञातौ अभ्यनुज्ञाताः
द्वितीयाअभ्यनुज्ञातम् अभ्यनुज्ञातौ अभ्यनुज्ञातान्
तृतीयाअभ्यनुज्ञातेन अभ्यनुज्ञाताभ्याम् अभ्यनुज्ञातैः अभ्यनुज्ञातेभिः
चतुर्थीअभ्यनुज्ञाताय अभ्यनुज्ञाताभ्याम् अभ्यनुज्ञातेभ्यः
पञ्चमीअभ्यनुज्ञातात् अभ्यनुज्ञाताभ्याम् अभ्यनुज्ञातेभ्यः
षष्ठीअभ्यनुज्ञातस्य अभ्यनुज्ञातयोः अभ्यनुज्ञातानाम्
सप्तमीअभ्यनुज्ञाते अभ्यनुज्ञातयोः अभ्यनुज्ञातेषु

समास अभ्यनुज्ञात

अव्यय ॰अभ्यनुज्ञातम् ॰अभ्यनुज्ञातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria