Declension table of abhyanujñā_2

Deva

FeminineSingularDualPlural
Nominativeabhyanujñā abhyanujñe abhyanujñāḥ
Vocativeabhyanujñe abhyanujñe abhyanujñāḥ
Accusativeabhyanujñām abhyanujñe abhyanujñāḥ
Instrumentalabhyanujñayā abhyanujñābhyām abhyanujñābhiḥ
Dativeabhyanujñāyai abhyanujñābhyām abhyanujñābhyaḥ
Ablativeabhyanujñāyāḥ abhyanujñābhyām abhyanujñābhyaḥ
Genitiveabhyanujñāyāḥ abhyanujñayoḥ abhyanujñānām
Locativeabhyanujñāyām abhyanujñayoḥ abhyanujñāsu

Adverb -abhyanujñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria