Declension table of ?abhyantarīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeabhyantarīkaraṇam abhyantarīkaraṇe abhyantarīkaraṇāni
Vocativeabhyantarīkaraṇa abhyantarīkaraṇe abhyantarīkaraṇāni
Accusativeabhyantarīkaraṇam abhyantarīkaraṇe abhyantarīkaraṇāni
Instrumentalabhyantarīkaraṇena abhyantarīkaraṇābhyām abhyantarīkaraṇaiḥ
Dativeabhyantarīkaraṇāya abhyantarīkaraṇābhyām abhyantarīkaraṇebhyaḥ
Ablativeabhyantarīkaraṇāt abhyantarīkaraṇābhyām abhyantarīkaraṇebhyaḥ
Genitiveabhyantarīkaraṇasya abhyantarīkaraṇayoḥ abhyantarīkaraṇānām
Locativeabhyantarīkaraṇe abhyantarīkaraṇayoḥ abhyantarīkaraṇeṣu

Compound abhyantarīkaraṇa -

Adverb -abhyantarīkaraṇam -abhyantarīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria