सुबन्तावली ?अभ्यन्तरचारिन्

Roma

पुमान्एकद्विबहु
प्रथमाअभ्यन्तरचारी अभ्यन्तरचारिणौ अभ्यन्तरचारिणः
सम्बोधनम्अभ्यन्तरचारिन् अभ्यन्तरचारिणौ अभ्यन्तरचारिणः
द्वितीयाअभ्यन्तरचारिणम् अभ्यन्तरचारिणौ अभ्यन्तरचारिणः
तृतीयाअभ्यन्तरचारिणा अभ्यन्तरचारिभ्याम् अभ्यन्तरचारिभिः
चतुर्थीअभ्यन्तरचारिणे अभ्यन्तरचारिभ्याम् अभ्यन्तरचारिभ्यः
पञ्चमीअभ्यन्तरचारिणः अभ्यन्तरचारिभ्याम् अभ्यन्तरचारिभ्यः
षष्ठीअभ्यन्तरचारिणः अभ्यन्तरचारिणोः अभ्यन्तरचारिणाम्
सप्तमीअभ्यन्तरचारिणि अभ्यन्तरचारिणोः अभ्यन्तरचारिषु

समास अभ्यन्तरचारि

अव्यय ॰अभ्यन्तरचारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria