Declension table of ?abhyantaracāriṇī

Deva

FeminineSingularDualPlural
Nominativeabhyantaracāriṇī abhyantaracāriṇyau abhyantaracāriṇyaḥ
Vocativeabhyantaracāriṇi abhyantaracāriṇyau abhyantaracāriṇyaḥ
Accusativeabhyantaracāriṇīm abhyantaracāriṇyau abhyantaracāriṇīḥ
Instrumentalabhyantaracāriṇyā abhyantaracāriṇībhyām abhyantaracāriṇībhiḥ
Dativeabhyantaracāriṇyai abhyantaracāriṇībhyām abhyantaracāriṇībhyaḥ
Ablativeabhyantaracāriṇyāḥ abhyantaracāriṇībhyām abhyantaracāriṇībhyaḥ
Genitiveabhyantaracāriṇyāḥ abhyantaracāriṇyoḥ abhyantaracāriṇīnām
Locativeabhyantaracāriṇyām abhyantaracāriṇyoḥ abhyantaracāriṇīṣu

Compound abhyantaracāriṇi - abhyantaracāriṇī -

Adverb -abhyantaracāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria