Declension table of abhyantara

Deva

MasculineSingularDualPlural
Nominativeabhyantaraḥ abhyantarau abhyantarāḥ
Vocativeabhyantara abhyantarau abhyantarāḥ
Accusativeabhyantaram abhyantarau abhyantarān
Instrumentalabhyantareṇa abhyantarābhyām abhyantaraiḥ abhyantarebhiḥ
Dativeabhyantarāya abhyantarābhyām abhyantarebhyaḥ
Ablativeabhyantarāt abhyantarābhyām abhyantarebhyaḥ
Genitiveabhyantarasya abhyantarayoḥ abhyantarāṇām
Locativeabhyantare abhyantarayoḥ abhyantareṣu

Compound abhyantara -

Adverb -abhyantaram -abhyantarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria