सुबन्तावली ?अभ्यमित्र्य

Roma

पुमान्एकद्विबहु
प्रथमाअभ्यमित्र्यः अभ्यमित्र्यौ अभ्यमित्र्याः
सम्बोधनम्अभ्यमित्र्य अभ्यमित्र्यौ अभ्यमित्र्याः
द्वितीयाअभ्यमित्र्यम् अभ्यमित्र्यौ अभ्यमित्र्यान्
तृतीयाअभ्यमित्र्येण अभ्यमित्र्याभ्याम् अभ्यमित्र्यैः अभ्यमित्र्येभिः
चतुर्थीअभ्यमित्र्याय अभ्यमित्र्याभ्याम् अभ्यमित्र्येभ्यः
पञ्चमीअभ्यमित्र्यात् अभ्यमित्र्याभ्याम् अभ्यमित्र्येभ्यः
षष्ठीअभ्यमित्र्यस्य अभ्यमित्र्ययोः अभ्यमित्र्याणाम्
सप्तमीअभ्यमित्र्ये अभ्यमित्र्ययोः अभ्यमित्र्येषु

समास अभ्यमित्र्य

अव्यय ॰अभ्यमित्र्यम् ॰अभ्यमित्र्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria