Declension table of ?abhyamitrīṇa

Deva

NeuterSingularDualPlural
Nominativeabhyamitrīṇam abhyamitrīṇe abhyamitrīṇāni
Vocativeabhyamitrīṇa abhyamitrīṇe abhyamitrīṇāni
Accusativeabhyamitrīṇam abhyamitrīṇe abhyamitrīṇāni
Instrumentalabhyamitrīṇena abhyamitrīṇābhyām abhyamitrīṇaiḥ
Dativeabhyamitrīṇāya abhyamitrīṇābhyām abhyamitrīṇebhyaḥ
Ablativeabhyamitrīṇāt abhyamitrīṇābhyām abhyamitrīṇebhyaḥ
Genitiveabhyamitrīṇasya abhyamitrīṇayoḥ abhyamitrīṇānām
Locativeabhyamitrīṇe abhyamitrīṇayoḥ abhyamitrīṇeṣu

Compound abhyamitrīṇa -

Adverb -abhyamitrīṇam -abhyamitrīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria