सुबन्तावली ?अभ्यमनवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअभ्यमनवत् अभ्यमनवन्ती अभ्यमनवती अभ्यमनवन्ति
सम्बोधनम्अभ्यमनवत् अभ्यमनवन्ती अभ्यमनवती अभ्यमनवन्ति
द्वितीयाअभ्यमनवत् अभ्यमनवन्ती अभ्यमनवती अभ्यमनवन्ति
तृतीयाअभ्यमनवता अभ्यमनवद्भ्याम् अभ्यमनवद्भिः
चतुर्थीअभ्यमनवते अभ्यमनवद्भ्याम् अभ्यमनवद्भ्यः
पञ्चमीअभ्यमनवतः अभ्यमनवद्भ्याम् अभ्यमनवद्भ्यः
षष्ठीअभ्यमनवतः अभ्यमनवतोः अभ्यमनवताम्
सप्तमीअभ्यमनवति अभ्यमनवतोः अभ्यमनवत्सु

अव्यय ॰अभ्यमनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria