Declension table of ?abhyalpa

Deva

NeuterSingularDualPlural
Nominativeabhyalpam abhyalpe abhyalpāni
Vocativeabhyalpa abhyalpe abhyalpāni
Accusativeabhyalpam abhyalpe abhyalpāni
Instrumentalabhyalpena abhyalpābhyām abhyalpaiḥ
Dativeabhyalpāya abhyalpābhyām abhyalpebhyaḥ
Ablativeabhyalpāt abhyalpābhyām abhyalpebhyaḥ
Genitiveabhyalpasya abhyalpayoḥ abhyalpānām
Locativeabhyalpe abhyalpayoḥ abhyalpeṣu

Compound abhyalpa -

Adverb -abhyalpam -abhyalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria