Declension table of abhyaṅga

Deva

MasculineSingularDualPlural
Nominativeabhyaṅgaḥ abhyaṅgau abhyaṅgāḥ
Vocativeabhyaṅga abhyaṅgau abhyaṅgāḥ
Accusativeabhyaṅgam abhyaṅgau abhyaṅgān
Instrumentalabhyaṅgena abhyaṅgābhyām abhyaṅgaiḥ abhyaṅgebhiḥ
Dativeabhyaṅgāya abhyaṅgābhyām abhyaṅgebhyaḥ
Ablativeabhyaṅgāt abhyaṅgābhyām abhyaṅgebhyaḥ
Genitiveabhyaṅgasya abhyaṅgayoḥ abhyaṅgānām
Locativeabhyaṅge abhyaṅgayoḥ abhyaṅgeṣu

Compound abhyaṅga -

Adverb -abhyaṅgam -abhyaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria