Declension table of ?abhyāyaṃsenyā

Deva

FeminineSingularDualPlural
Nominativeabhyāyaṃsenyā abhyāyaṃsenye abhyāyaṃsenyāḥ
Vocativeabhyāyaṃsenye abhyāyaṃsenye abhyāyaṃsenyāḥ
Accusativeabhyāyaṃsenyām abhyāyaṃsenye abhyāyaṃsenyāḥ
Instrumentalabhyāyaṃsenyayā abhyāyaṃsenyābhyām abhyāyaṃsenyābhiḥ
Dativeabhyāyaṃsenyāyai abhyāyaṃsenyābhyām abhyāyaṃsenyābhyaḥ
Ablativeabhyāyaṃsenyāyāḥ abhyāyaṃsenyābhyām abhyāyaṃsenyābhyaḥ
Genitiveabhyāyaṃsenyāyāḥ abhyāyaṃsenyayoḥ abhyāyaṃsenyānām
Locativeabhyāyaṃsenyāyām abhyāyaṃsenyayoḥ abhyāyaṃsenyāsu

Adverb -abhyāyaṃsenyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria