Declension table of ?abhyātmāgra

Deva

MasculineSingularDualPlural
Nominativeabhyātmāgraḥ abhyātmāgrau abhyātmāgrāḥ
Vocativeabhyātmāgra abhyātmāgrau abhyātmāgrāḥ
Accusativeabhyātmāgram abhyātmāgrau abhyātmāgrān
Instrumentalabhyātmāgreṇa abhyātmāgrābhyām abhyātmāgraiḥ abhyātmāgrebhiḥ
Dativeabhyātmāgrāya abhyātmāgrābhyām abhyātmāgrebhyaḥ
Ablativeabhyātmāgrāt abhyātmāgrābhyām abhyātmāgrebhyaḥ
Genitiveabhyātmāgrasya abhyātmāgrayoḥ abhyātmāgrāṇām
Locativeabhyātmāgre abhyātmāgrayoḥ abhyātmāgreṣu

Compound abhyātmāgra -

Adverb -abhyātmāgram -abhyātmāgrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria