Declension table of ?abhyāsavatī

Deva

FeminineSingularDualPlural
Nominativeabhyāsavatī abhyāsavatyau abhyāsavatyaḥ
Vocativeabhyāsavati abhyāsavatyau abhyāsavatyaḥ
Accusativeabhyāsavatīm abhyāsavatyau abhyāsavatīḥ
Instrumentalabhyāsavatyā abhyāsavatībhyām abhyāsavatībhiḥ
Dativeabhyāsavatyai abhyāsavatībhyām abhyāsavatībhyaḥ
Ablativeabhyāsavatyāḥ abhyāsavatībhyām abhyāsavatībhyaḥ
Genitiveabhyāsavatyāḥ abhyāsavatyoḥ abhyāsavatīnām
Locativeabhyāsavatyām abhyāsavatyoḥ abhyāsavatīṣu

Compound abhyāsavati - abhyāsavatī -

Adverb -abhyāsavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria