Declension table of ?abhyāsakta

Deva

MasculineSingularDualPlural
Nominativeabhyāsaktaḥ abhyāsaktau abhyāsaktāḥ
Vocativeabhyāsakta abhyāsaktau abhyāsaktāḥ
Accusativeabhyāsaktam abhyāsaktau abhyāsaktān
Instrumentalabhyāsaktena abhyāsaktābhyām abhyāsaktaiḥ abhyāsaktebhiḥ
Dativeabhyāsaktāya abhyāsaktābhyām abhyāsaktebhyaḥ
Ablativeabhyāsaktāt abhyāsaktābhyām abhyāsaktebhyaḥ
Genitiveabhyāsaktasya abhyāsaktayoḥ abhyāsaktānām
Locativeabhyāsakte abhyāsaktayoḥ abhyāsakteṣu

Compound abhyāsakta -

Adverb -abhyāsaktam -abhyāsaktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria