सुबन्तावली ?अभ्यासादयितव्या

Roma

स्त्रीएकद्विबहु
प्रथमाअभ्यासादयितव्या अभ्यासादयितव्ये अभ्यासादयितव्याः
सम्बोधनम्अभ्यासादयितव्ये अभ्यासादयितव्ये अभ्यासादयितव्याः
द्वितीयाअभ्यासादयितव्याम् अभ्यासादयितव्ये अभ्यासादयितव्याः
तृतीयाअभ्यासादयितव्यया अभ्यासादयितव्याभ्याम् अभ्यासादयितव्याभिः
चतुर्थीअभ्यासादयितव्यायै अभ्यासादयितव्याभ्याम् अभ्यासादयितव्याभ्यः
पञ्चमीअभ्यासादयितव्यायाः अभ्यासादयितव्याभ्याम् अभ्यासादयितव्याभ्यः
षष्ठीअभ्यासादयितव्यायाः अभ्यासादयितव्ययोः अभ्यासादयितव्यानाम्
सप्तमीअभ्यासादयितव्यायाम् अभ्यासादयितव्ययोः अभ्यासादयितव्यासु

अव्यय ॰अभ्यासादयितव्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria