Declension table of ?abhyāsādana

Deva

NeuterSingularDualPlural
Nominativeabhyāsādanam abhyāsādane abhyāsādanāni
Vocativeabhyāsādana abhyāsādane abhyāsādanāni
Accusativeabhyāsādanam abhyāsādane abhyāsādanāni
Instrumentalabhyāsādanena abhyāsādanābhyām abhyāsādanaiḥ
Dativeabhyāsādanāya abhyāsādanābhyām abhyāsādanebhyaḥ
Ablativeabhyāsādanāt abhyāsādanābhyām abhyāsādanebhyaḥ
Genitiveabhyāsādanasya abhyāsādanayoḥ abhyāsādanānām
Locativeabhyāsādane abhyāsādanayoḥ abhyāsādaneṣu

Compound abhyāsādana -

Adverb -abhyāsādanam -abhyāsādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria