Declension table of ?abhyārohuka

Deva

MasculineSingularDualPlural
Nominativeabhyārohukaḥ abhyārohukau abhyārohukāḥ
Vocativeabhyārohuka abhyārohukau abhyārohukāḥ
Accusativeabhyārohukam abhyārohukau abhyārohukān
Instrumentalabhyārohukeṇa abhyārohukābhyām abhyārohukaiḥ abhyārohukebhiḥ
Dativeabhyārohukāya abhyārohukābhyām abhyārohukebhyaḥ
Ablativeabhyārohukāt abhyārohukābhyām abhyārohukebhyaḥ
Genitiveabhyārohukasya abhyārohukayoḥ abhyārohukāṇām
Locativeabhyārohuke abhyārohukayoḥ abhyārohukeṣu

Compound abhyārohuka -

Adverb -abhyārohukam -abhyārohukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria