Declension table of ?abhyāroha

Deva

MasculineSingularDualPlural
Nominativeabhyārohaḥ abhyārohau abhyārohāḥ
Vocativeabhyāroha abhyārohau abhyārohāḥ
Accusativeabhyāroham abhyārohau abhyārohān
Instrumentalabhyāroheṇa abhyārohābhyām abhyārohaiḥ abhyārohebhiḥ
Dativeabhyārohāya abhyārohābhyām abhyārohebhyaḥ
Ablativeabhyārohāt abhyārohābhyām abhyārohebhyaḥ
Genitiveabhyārohasya abhyārohayoḥ abhyārohāṇām
Locativeabhyārohe abhyārohayoḥ abhyāroheṣu

Compound abhyāroha -

Adverb -abhyāroham -abhyārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria