Declension table of abhyārohaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhyārohaṇīyaḥ | abhyārohaṇīyau | abhyārohaṇīyāḥ |
Vocative | abhyārohaṇīya | abhyārohaṇīyau | abhyārohaṇīyāḥ |
Accusative | abhyārohaṇīyam | abhyārohaṇīyau | abhyārohaṇīyān |
Instrumental | abhyārohaṇīyena | abhyārohaṇīyābhyām | abhyārohaṇīyaiḥ |
Dative | abhyārohaṇīyāya | abhyārohaṇīyābhyām | abhyārohaṇīyebhyaḥ |
Ablative | abhyārohaṇīyāt | abhyārohaṇīyābhyām | abhyārohaṇīyebhyaḥ |
Genitive | abhyārohaṇīyasya | abhyārohaṇīyayoḥ | abhyārohaṇīyānām |
Locative | abhyārohaṇīye | abhyārohaṇīyayoḥ | abhyārohaṇīyeṣu |