Declension table of abhyārohaṇīya

Deva

MasculineSingularDualPlural
Nominativeabhyārohaṇīyaḥ abhyārohaṇīyau abhyārohaṇīyāḥ
Vocativeabhyārohaṇīya abhyārohaṇīyau abhyārohaṇīyāḥ
Accusativeabhyārohaṇīyam abhyārohaṇīyau abhyārohaṇīyān
Instrumentalabhyārohaṇīyena abhyārohaṇīyābhyām abhyārohaṇīyaiḥ
Dativeabhyārohaṇīyāya abhyārohaṇīyābhyām abhyārohaṇīyebhyaḥ
Ablativeabhyārohaṇīyāt abhyārohaṇīyābhyām abhyārohaṇīyebhyaḥ
Genitiveabhyārohaṇīyasya abhyārohaṇīyayoḥ abhyārohaṇīyānām
Locativeabhyārohaṇīye abhyārohaṇīyayoḥ abhyārohaṇīyeṣu

Compound abhyārohaṇīya -

Adverb -abhyārohaṇīyam -abhyārohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria