Declension table of ?abhyākhyāta

Deva

MasculineSingularDualPlural
Nominativeabhyākhyātaḥ abhyākhyātau abhyākhyātāḥ
Vocativeabhyākhyāta abhyākhyātau abhyākhyātāḥ
Accusativeabhyākhyātam abhyākhyātau abhyākhyātān
Instrumentalabhyākhyātena abhyākhyātābhyām abhyākhyātaiḥ abhyākhyātebhiḥ
Dativeabhyākhyātāya abhyākhyātābhyām abhyākhyātebhyaḥ
Ablativeabhyākhyātāt abhyākhyātābhyām abhyākhyātebhyaḥ
Genitiveabhyākhyātasya abhyākhyātayoḥ abhyākhyātānām
Locativeabhyākhyāte abhyākhyātayoḥ abhyākhyāteṣu

Compound abhyākhyāta -

Adverb -abhyākhyātam -abhyākhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria