Declension table of abhyākāṅkṣitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhyākāṅkṣitam | abhyākāṅkṣite | abhyākāṅkṣitāni |
Vocative | abhyākāṅkṣita | abhyākāṅkṣite | abhyākāṅkṣitāni |
Accusative | abhyākāṅkṣitam | abhyākāṅkṣite | abhyākāṅkṣitāni |
Instrumental | abhyākāṅkṣitena | abhyākāṅkṣitābhyām | abhyākāṅkṣitaiḥ |
Dative | abhyākāṅkṣitāya | abhyākāṅkṣitābhyām | abhyākāṅkṣitebhyaḥ |
Ablative | abhyākāṅkṣitāt | abhyākāṅkṣitābhyām | abhyākāṅkṣitebhyaḥ |
Genitive | abhyākāṅkṣitasya | abhyākāṅkṣitayoḥ | abhyākāṅkṣitānām |
Locative | abhyākāṅkṣite | abhyākāṅkṣitayoḥ | abhyākāṅkṣiteṣu |