सुबन्तावली ?अभ्याहिताग्नि आ

Roma

स्त्रीएकद्विबहु
प्रथमाअभ्याहिताग्नि आ अभ्याहिताग्नि ए अभ्याहिताग्नि आः
सम्बोधनम्अभ्याहिताग्नि ए अभ्याहिताग्नि ए अभ्याहिताग्नि आः
द्वितीयाअभ्याहिताग्नि आम् अभ्याहिताग्नि ए अभ्याहिताग्नि आः
तृतीयाअभ्याहिताग्नि अया अभ्याहिताग्नि आभ्याम् अभ्याहिताग्नि आभिः
चतुर्थीअभ्याहिताग्नि आयै अभ्याहिताग्नि आभ्याम् अभ्याहिताग्नि आभ्यः
पञ्चमीअभ्याहिताग्नि आयाः अभ्याहिताग्नि आभ्याम् अभ्याहिताग्नि आभ्यः
षष्ठीअभ्याहिताग्नि आयाः अभ्याहिताग्नि अयोः अभ्याहिताग्नि आनाम्
सप्तमीअभ्याहिताग्नि आयाम् अभ्याहिताग्नि अयोः अभ्याहिताग्नि आसु

अव्यय ॰अभ्याहिताग्नि अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria