Declension table of ?abhyāhitāgni

Deva

NeuterSingularDualPlural
Nominativeabhyāhitāgni abhyāhitāgninī abhyāhitāgnīni
Vocativeabhyāhitāgni abhyāhitāgninī abhyāhitāgnīni
Accusativeabhyāhitāgni abhyāhitāgninī abhyāhitāgnīni
Instrumentalabhyāhitāgninā abhyāhitāgnibhyām abhyāhitāgnibhiḥ
Dativeabhyāhitāgnine abhyāhitāgnibhyām abhyāhitāgnibhyaḥ
Ablativeabhyāhitāgninaḥ abhyāhitāgnibhyām abhyāhitāgnibhyaḥ
Genitiveabhyāhitāgninaḥ abhyāhitāgninoḥ abhyāhitāgnīnām
Locativeabhyāhitāgnini abhyāhitāgninoḥ abhyāhitāgniṣu

Compound abhyāhitāgni -

Adverb -abhyāhitāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria