सुबन्तावली ?अभ्याहिताग्नि

Roma

पुमान्एकद्विबहु
प्रथमाअभ्याहिताग्निः अभ्याहिताग्नी अभ्याहिताग्नयः
सम्बोधनम्अभ्याहिताग्ने अभ्याहिताग्नी अभ्याहिताग्नयः
द्वितीयाअभ्याहिताग्निम् अभ्याहिताग्नी अभ्याहिताग्नीन्
तृतीयाअभ्याहिताग्निना अभ्याहिताग्निभ्याम् अभ्याहिताग्निभिः
चतुर्थीअभ्याहिताग्नये अभ्याहिताग्निभ्याम् अभ्याहिताग्निभ्यः
पञ्चमीअभ्याहिताग्नेः अभ्याहिताग्निभ्याम् अभ्याहिताग्निभ्यः
षष्ठीअभ्याहिताग्नेः अभ्याहिताग्न्योः अभ्याहिताग्नीनाम्
सप्तमीअभ्याहिताग्नौ अभ्याहिताग्न्योः अभ्याहिताग्निषु

समास अभ्याहिताग्नि

अव्यय ॰अभ्याहिताग्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria