Declension table of ?abhyāhita

Deva

MasculineSingularDualPlural
Nominativeabhyāhitaḥ abhyāhitau abhyāhitāḥ
Vocativeabhyāhita abhyāhitau abhyāhitāḥ
Accusativeabhyāhitam abhyāhitau abhyāhitān
Instrumentalabhyāhitena abhyāhitābhyām abhyāhitaiḥ abhyāhitebhiḥ
Dativeabhyāhitāya abhyāhitābhyām abhyāhitebhyaḥ
Ablativeabhyāhitāt abhyāhitābhyām abhyāhitebhyaḥ
Genitiveabhyāhitasya abhyāhitayoḥ abhyāhitānām
Locativeabhyāhite abhyāhitayoḥ abhyāhiteṣu

Compound abhyāhita -

Adverb -abhyāhitam -abhyāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria