Declension table of ?abhyāhanana

Deva

NeuterSingularDualPlural
Nominativeabhyāhananam abhyāhanane abhyāhananāni
Vocativeabhyāhanana abhyāhanane abhyāhananāni
Accusativeabhyāhananam abhyāhanane abhyāhananāni
Instrumentalabhyāhananena abhyāhananābhyām abhyāhananaiḥ
Dativeabhyāhananāya abhyāhananābhyām abhyāhananebhyaḥ
Ablativeabhyāhananāt abhyāhananābhyām abhyāhananebhyaḥ
Genitiveabhyāhananasya abhyāhananayoḥ abhyāhananānām
Locativeabhyāhanane abhyāhananayoḥ abhyāhananeṣu

Compound abhyāhanana -

Adverb -abhyāhananam -abhyāhananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria