Declension table of abhyāghātyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhyāghātyā | abhyāghātye | abhyāghātyāḥ |
Vocative | abhyāghātye | abhyāghātye | abhyāghātyāḥ |
Accusative | abhyāghātyām | abhyāghātye | abhyāghātyāḥ |
Instrumental | abhyāghātyayā | abhyāghātyābhyām | abhyāghātyābhiḥ |
Dative | abhyāghātyāyai | abhyāghātyābhyām | abhyāghātyābhyaḥ |
Ablative | abhyāghātyāyāḥ | abhyāghātyābhyām | abhyāghātyābhyaḥ |
Genitive | abhyāghātyāyāḥ | abhyāghātyayoḥ | abhyāghātyānām |
Locative | abhyāghātyāyām | abhyāghātyayoḥ | abhyāghātyāsu |