Declension table of ?abhyāghātyā

Deva

FeminineSingularDualPlural
Nominativeabhyāghātyā abhyāghātye abhyāghātyāḥ
Vocativeabhyāghātye abhyāghātye abhyāghātyāḥ
Accusativeabhyāghātyām abhyāghātye abhyāghātyāḥ
Instrumentalabhyāghātyayā abhyāghātyābhyām abhyāghātyābhiḥ
Dativeabhyāghātyāyai abhyāghātyābhyām abhyāghātyābhyaḥ
Ablativeabhyāghātyāyāḥ abhyāghātyābhyām abhyāghātyābhyaḥ
Genitiveabhyāghātyāyāḥ abhyāghātyayoḥ abhyāghātyānām
Locativeabhyāghātyāyām abhyāghātyayoḥ abhyāghātyāsu

Adverb -abhyāghātyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria