Declension table of abhyāghātyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | abhyāghātyam | abhyāghātye | abhyāghātyāni |
Vocative | abhyāghātya | abhyāghātye | abhyāghātyāni |
Accusative | abhyāghātyam | abhyāghātye | abhyāghātyāni |
Instrumental | abhyāghātyena | abhyāghātyābhyām | abhyāghātyaiḥ |
Dative | abhyāghātyāya | abhyāghātyābhyām | abhyāghātyebhyaḥ |
Ablative | abhyāghātyāt | abhyāghātyābhyām | abhyāghātyebhyaḥ |
Genitive | abhyāghātyasya | abhyāghātyayoḥ | abhyāghātyānām |
Locative | abhyāghātye | abhyāghātyayoḥ | abhyāghātyeṣu |