Declension table of ?abhyāgatā

Deva

FeminineSingularDualPlural
Nominativeabhyāgatā abhyāgate abhyāgatāḥ
Vocativeabhyāgate abhyāgate abhyāgatāḥ
Accusativeabhyāgatām abhyāgate abhyāgatāḥ
Instrumentalabhyāgatayā abhyāgatābhyām abhyāgatābhiḥ
Dativeabhyāgatāyai abhyāgatābhyām abhyāgatābhyaḥ
Ablativeabhyāgatāyāḥ abhyāgatābhyām abhyāgatābhyaḥ
Genitiveabhyāgatāyāḥ abhyāgatayoḥ abhyāgatānām
Locativeabhyāgatāyām abhyāgatayoḥ abhyāgatāsu

Adverb -abhyāgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria