Declension table of ?abhyāgama

Deva

MasculineSingularDualPlural
Nominativeabhyāgamaḥ abhyāgamau abhyāgamāḥ
Vocativeabhyāgama abhyāgamau abhyāgamāḥ
Accusativeabhyāgamam abhyāgamau abhyāgamān
Instrumentalabhyāgamena abhyāgamābhyām abhyāgamaiḥ abhyāgamebhiḥ
Dativeabhyāgamāya abhyāgamābhyām abhyāgamebhyaḥ
Ablativeabhyāgamāt abhyāgamābhyām abhyāgamebhyaḥ
Genitiveabhyāgamasya abhyāgamayoḥ abhyāgamānām
Locativeabhyāgame abhyāgamayoḥ abhyāgameṣu

Compound abhyāgama -

Adverb -abhyāgamam -abhyāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria