Declension table of ?abhyādhāna

Deva

NeuterSingularDualPlural
Nominativeabhyādhānam abhyādhāne abhyādhānāni
Vocativeabhyādhāna abhyādhāne abhyādhānāni
Accusativeabhyādhānam abhyādhāne abhyādhānāni
Instrumentalabhyādhānena abhyādhānābhyām abhyādhānaiḥ
Dativeabhyādhānāya abhyādhānābhyām abhyādhānebhyaḥ
Ablativeabhyādhānāt abhyādhānābhyām abhyādhānebhyaḥ
Genitiveabhyādhānasya abhyādhānayoḥ abhyādhānānām
Locativeabhyādhāne abhyādhānayoḥ abhyādhāneṣu

Compound abhyādhāna -

Adverb -abhyādhānam -abhyādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria